This page has not been fully proofread.

372
 
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः ।
'याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ।
अस्पोऽव्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् ।
कुलं पिण्डश्च तव वै पाण्डवेषु प्रतिष्ठितम् ।
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥'
 
THE MAHABHARATA
 
Krishna, the subduer of his enemies,
said these words in modesty to Dhrita-
rashtra :
" You were begged every day
for peace and you did not make peace.
There has not been even a slight transgres-
sion on the part of the high-souled
Pandavas. The continuation of your family
and the offering of ancestral oblation to
you rest with the Pandavas. Look upon the
Pandavas with friendliness; my obeisance
to you, chief of the Bharatas ! "
 
उवाच परमं वाक्यं गान्धारीं शोककार्शिताम् ।
'धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ।
उक्तवत्यसि कल्याणि न च ते तनयैः कृतम् ॥
 
To Gandhari who was emaciated with
 
grief, Krishna said (these ) best words :