This page has been fully proofread once and needs a second look.

SALYA PARVA.
 
371
 
अस्य वाक्यस्य निने कुरुराजस्य धीमतः ।

अपतत्सुमहद्वर्षे पुष्पाणां पुण्यगन्धिनाम् ॥
 

At the end of these words of the

intelligent Kuru king, Duryodhana, a very

big shower of fragrant flowers fell.
 

 
ततस्ते प्रययुस्सर्वे निवासाय महीक्षितः ।

शङ्खान्प्रध्याययन्तो वै हृष्टाः परिघवाबाहवः ॥
 

Then all those kings of bolt-like arms,

went to their camps, jubilant and blowing

their conches.
 

 
अथाब्रवीन् [महाराज] वासुदेवो महायशाः ।

'अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्हिः ॥'

तथेत्युक्तात्वा हि ते सर्वे ययुरोघवतीतीं [नृप] ॥
 

Then the renowned Krishna said:
" We
 
Then the renowned Krishna said:

must live outside our camp for the sake

of auspiciousness." Agreeing, all of them

went to the river Oghavati.
 

 
गान्धार्या श्शोकदीप्तायाः प्रशमार्थम् [अरिन्दम] ।

ततः प्रायान् [महाराज] माधवो नागसाह्वयम् ॥
 

To calm Gandhari who was incensed

by her sorrow, Krishna then went to

Hastinapura.