This page has been fully proofread once and needs a second look.

365
 
been
 
severely wounded in body and one whose

conveyances and soldiers have
been
destroyed."

 
युधिष्ठिरः-
SALYA PARVA
 

'यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु ।

तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्ते कथम् ।

सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् ॥

आमुञ्च कवचं तीर येन त्वं योद्धुमिच्छसि ।

तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि ॥ '
 

Yudhisthira-

"If it is Dharma that one should not
 

be killed by many, how did many kill

Abhimanyu with your consent ? Every-

body examines the codes of Dharma when

in difficulty. Put on the armour, warrior,

and killing whomsoever you want to

fight with, become king ; or being killed,

attain to heaven."
 

 
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् ।

अहमेतेन संगम्य संयुगे योद्धुमुत्सहे ।

राजा च धृतराष्ट्रोऽयं श्रुत्वा पुत्रं मया हृतम् ।

स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥