This page has not been fully proofread.

365
 
been
 
severely wounded in body and one whose
conveyances and soldiers have
destroyed."
युधिष्ठिरः-
SALYA PARVA
 
'यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु ।
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्ते कथम् ।
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् ॥
आमुञ्च कवचं तीर येन त्वं योद्धुमिच्छसि ।
तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि ॥ '
 
Yudhisthira-
"If it is Dharma that one should not
 
be killed by many, how did many kill
Abhimanyu with your consent ? Every-
body examines the codes of Dharma when
in difficulty. Put on the armour, warrior,
and killing whomsoever you want to
fight with, become king ; or being killed,
attain to heaven."
 
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् ।
अहमेतेन संगम्य संयुगे योद्धुमुत्सहे ।
राजा च धृतराष्ट्रोऽयं श्रुत्वा पुत्रं मया हृतम् ।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥