This page has been fully proofread once and needs a second look.

22
 
THE MAHABHARATA
 
अनुशाज्ञाता त्वया देवमाहूह्वयेयमहं नृप ।

अनपत्यकृतं यस्ते शोकं वीर विनेष्यति ॥'
 
6
 

"Permitted by you, o heroic king ! I will

invoke a god who will remove your sorrow

in having no children."
 

 
पाण्डुना समनुशाज्ञाता धर्मस्यावाहने तदा ।

आजुहाव ततो धर्मं सुषाव प्रवरं सुतम् ॥
 

Permitted at that time by Pandu to invoke

god Dharma, Kunti then invoked god

Dharma and gave birth to an excellent son,
 
6
 
.
 
जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी ।

'
एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ।

युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजस्सुतः '
 

As soon as that son was born, an incor-

poreal voice said : This, the first son of

Pandu, famed as Yudhisthira, will become

most eminent among the righteous and

the greatest of all men."
 
"(
 

 
धार्मिकं च सुतं दृष्ट्रावा पाण्डुः कुन्तीमथाब्रवीत् ।

'वायुमावायस्वेति स देवो बलवत्तरः ॥