This page has not been fully proofread.

22
 
THE MAHABHARATA
 
अनुशाता त्वया देवमाहूयेयमहं नृप ।
अनपत्यकृतं यस्ते शोकं वीर विनेष्यति ॥'
 
6
 
"Permitted by you, o heroic king ! I will
invoke a god who will remove your sorrow
in having no children."
 
पाण्डुना समनुशाता धर्मस्यावाहने तदा ।
आजुहाव ततो धर्म सुषाव प्रवरं सुतम् ॥
 
Permitted at that time by Pandu to invoke
god Dharma, Kunti then invoked god
Dharma and gave birth to an excellent son,
 
6
 
जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी ।
एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ।
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजस्सुतः ॥
 
As soon as that son was born, an incor-
poreal voice said : This, the first son of
Pandu, famed as Yudhisthira, will become
most eminent among the righteous and
the greatest of all men."
 
"(
 
धार्मिकं च सुतं दृष्ट्रा पाण्डुः कुन्तीमथाब्रवीत् ।
'वायुमावादयस्वेति स देवो बलवत्तरः ॥