This page has not been fully proofread.

362
 
THE MAHABHARATA
 
ततः प्राप्तो धर्मराजस्तं हूदं सह सोदरैः ।
अभ्यभाषत कौन्तेयः प्रहसन्निव [भारत] ॥
 
6
 
Yudhisthira then reached that lake, along
with his brothers and spoke, as if laughing:
सर्व क्षेत्र घातयित्वा स्वकुलं च विशांपते ।
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः ॥
स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः ।
उत्तिष्ठ राजन् युध्यस्व क्षत्रियोऽसि कुलोद्भवः॥
 
""
 
King, causing the death of the whole
Kshatriya race and your own family, you
have entered the lake now, wishing to save
your own life! Where have that pride and
that self-respect of yours gone, you best of
men? Rise up, king, and fight; you are
a Kshatriya, born of a great family."
 
दुर्योधनः-
'न प्राणहेतोर्न भयात् श्रमात्त्विदमनुष्ठितम् ।
न त्विदानीमहं मन्ये कार्ये युद्धेन कर्हिचित् ।
रतिर्हि नास्ति मे राज्ये इतपक्षस्य भारत ।
एषा ते पृथिवी राजन् भंवैनां विगतज्वरः ॥'