This page has not been fully proofread.

॥ अथ शल्यपर्व ॥
 
SALYA PARVA
 
निहते सूतपुत्रे च फल्गुनेन महात्मना ।
विमुखे तव पुत्रे च कृपाविष्टः कृपोऽब्रवीत् ॥
 
When Karna had been killed by the
great Arjuna, and Duryodhana was downcast,
Kripa who was filled with pity said:
 
'येषु भारं समासज्य राज्ये मतिमकुर्महि ।
ते सन्तज्य तनूर्याताश्शूरा ब्रह्मविदां गतिम् ॥
"Those warriors upon whom we placed
the burden of the task and set our hearts
on the kingdom, they have attained salvation,
leaving their bodies.
 
6
 
अत्र ते पाण्डवैस्सार्ध सन्धि मन्ये क्षमं प्रभो ॥
"King, I think, peace with the Pandavas
at this juncture is proper for you."