This page has been fully proofread once and needs a second look.

KARNA PARVA
 
तमेवमुक्त्वाऽप्यनुशास्ति सैनिकान्

'द्रुतं प्रघ्नताभिद्भवताहितानिमान् '
 

Having told Asvatthaman so, Duryodhana

ordered his soldiers : " Strike quickly,
 

attack these enemies."
 
349.
 

 
ततो विमर्दस्सुमहान्बभूव

तत्रार्जुनस्याधिरथेश्च [राजन् ] ॥
 

Then there was a verv great encounter

there between Arjuna and Karna..
 

 
ततो रिपुघ्नं समधन्दत्त कर्ण-

स्सुसञ्चितं सर्पमुख ज्वलन्तम् ।

रौद्रं शरं सन्नतमुग्रधौतं

शिरो जिहीर्षुर्युधि सव्यसाचिनः ॥
 

Wishing to cut Arjuna's head in that

fight, Karna then aimed the blazing and

terrible serpent-faced arrow which was fatal to

the enemies, which had been reserved care-

fully (for that occasion), and which was smooth

and burnished into a fierce appearance.
 

 
तमापतन्तं ज्वलितं निरीक्ष्य

वियद्गतं वृष्णिकुलप्रवीरः ।

रथस्य चक्रं सहसा निपीड्
 

पञ्चाङ्गलं मज्जयति स्म वीरः ॥