This page has not been fully proofread.

KARNA PARVA
 
तमेवमुक्त्वाऽप्यनुशास्ति सैनिकान्
'द्रतं प्रताभिद्भवताहितानिमान् ॥
 
Having told Asvatthaman so, Duryodhana
ordered his soldiers : " Strike quickly,
 
attack these enemies."
 
349.
 
ततो विमर्दस्सुमहान्बभूव
तत्रार्जुनस्याधिरथेश्च [राजन् ] ॥
 
Then there was a verv great encounter
there between Arjuna and Karn..
 
ततो रिपुघ्नं समधन्द कर्ण-
स्सुसञ्चितं सर्पमुख ज्वलन्तम् ।
रौद्रं शरं सन्नतमुधौतं
शिरो जिहीर्षुधि सव्यसाचिनः ॥
 
Wishing to cut Arjuna's head in that
fight, Karna then aimed the blazing and
terrible serpent-faced arrow which was fatal to
the enemies, which had been reserved care-
fully (for that occasion), and which was smooth
and burnished into a fierce appearance.
 
तमापतन्तं ज्वलितं निरीक्ष्य
वियद्गतं वृष्णिकुलप्रवीरः ।
रथस्य चक्रं सहसा निपीडय
 
पञ्चाङ्गलं मज्जयति स्म वीरः ॥