This page has been fully proofread once and needs a second look.

KARNA PARVA
 
-
 
347
 
शल्य:
 

'मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते ।

दुर्योधनश्च संमूढो भ्रातृव्यसनकर्शितः ।

उपासते त्वामेते हि हतशेषास्सहोदराः ।

क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ।

भारो हि धार्तराष्ट्रेण त्वयि सर्वस्समाहितः ।

जये स्याद्विपुला कीर्तिर्ध्रुवस्स्वर्गः पराजये ॥ '
 

Salya told Karna :
 

"Karna, don't be affe cted; this does not
 

become you. Duryodhana also is per-

plexed, afflicted very much as he is with

his brother Dussasana's death ; the
 

surviving brothers look up to you (only);

proceed against Arjuna, abiding by a

Kshatriya's duty; all the burden (of this

war) has been laid on you by

Duryodhana; in case of victory, there will

be wide-spread fame; in defeat, heaven

is certain."
 

 
एतच्छ्रुत्वा तु वचनं जगामाभिमुखो रिपुम् ।

युद्धायामर्षताम्राक्षस्समाहूय धनञ्जयम् ॥