2023-02-19 11:53:39 by ambuda-bot
This page has not been fully proofread.
  
  
  
  344
  
  
  
   
  
  
  
THE MAHABHARATA
   
  
  
  
Then, recalling with anger
   
  
  
  
all the
woes caused to them, and taking in
his hand his mace mighty like the
thunderbolt, the strong Bhima
forcibly
threw Dussasana on the ground in anger
and struck him; with limbs severely beaten
and broken, Dussasana fell down,
   
  
  
  
उत्क्षिप्य चोप्क्षिप्य च तूर्णमेनम्
भूमौ तदा निष्पिपेषाथ [वीर] ॥
   
  
  
  
Rapidly lifting him up again and again,
Bhima crushed Dussasana on the ground
at that time.
   
  
  
  
तत्राह दुश्शासनमेकवीर-
स्सुयोधनस्याधिरथेस्समक्षम् ।
'ये राजसूयावभृथे पवित्रा
   
  
  
  
जाताः कचा याज्ञसेन्या दुरात्मन् ।
ते पाणिना कतरेणावकृष्टा-
स्तब्रूहि त्वां पृच्छति भीमसेनः । '
उवाच 'यस्यास्ति बलं स रक्ष-
त्वसौ भवेदद्य निरस्तबाहुः ॥
   
  
  
  
  
THE MAHABHARATA
Then, recalling with anger
all the
woes caused to them, and taking in
his hand his mace mighty like the
thunderbolt, the strong Bhima
forcibly
threw Dussasana on the ground in anger
and struck him; with limbs severely beaten
and broken, Dussasana fell down,
उत्क्षिप्य चोप्क्षिप्य च तूर्णमेनम्
भूमौ तदा निष्पिपेषाथ [वीर] ॥
Rapidly lifting him up again and again,
Bhima crushed Dussasana on the ground
at that time.
तत्राह दुश्शासनमेकवीर-
स्सुयोधनस्याधिरथेस्समक्षम् ।
'ये राजसूयावभृथे पवित्रा
जाताः कचा याज्ञसेन्या दुरात्मन् ।
ते पाणिना कतरेणावकृष्टा-
स्तब्रूहि त्वां पृच्छति भीमसेनः । '
उवाच 'यस्यास्ति बलं स रक्ष-
त्वसौ भवेदद्य निरस्तबाहुः ॥