This page has been fully proofread once and needs a second look.

भीमः -
 
KARNA PARVA
 
6
 

दिष्ट्याऽसि दुश्शासन अद्य दृष्टः

क्षणं प्रतीच्छे सहवृद्धि मूलम् ।
 

चिरोदितं यन्मया नेते सभायां
 

कृष्णाभिमर्शेन गृहाण मन्त्तः॥'
 
343
 

Bhima :-

"Dussasana, luckily have you been seen

now ; I will pay you back the principal

with the interest in a minute ;
what I vowed
against you long ago in the
 
what I vowe
court-hall as
a consequence of your laying your han
d
 
court-hall as
 
a consequence of your laying your hands
s
on Draupadi, receive that from me."
 

 
ततः क्रोधाद्भीमसेनः कृतानि

सर्वाणि दुःखान्यनुसंस्मरन्वै ।

प्रगृह्य वज्राशनितुल्यवेगां
 

गदां करेणाथ वृकोदरो रुषा ।

निपातयित्वा पृथिवीतले भृशं
 

स ताडयामास वृकोदरो बली ।

अतीव सन्ताडितभिन्नगात्रो
 

दुश्शासनो वै निपपात भूमौ ॥