2023-02-19 11:53:39 by ambuda-bot
This page has not been fully proofread.
  
  
  
  भीमः -
  
  
  
   
  
  
  
KARNA PARVA
   
  
  
  
6
   
  
  
  
दिष्ट्याऽसि दुश्शासन अद्य दृष्टः
क्षणं प्रतीच्छे सहवृद्धि मूलम् ।
   
  
  
  
चिरोदितं यन्मया ने सभायां
   
  
  
  
कृष्णाभिमर्शेन गृहाण मन्तः॥'
   
  
  
  
343
   
  
  
  
Bhima :-
"Dussasana, luckily have you been seen
now ; I will pay you back the principal
with the interest in a minute;
against you long ago in the
   
  
  
  
what I vowed
   
  
  
  
court-hall as
   
  
  
  
a consequence of your laying your hands
on Draupadi, receive that from me."
   
  
  
  
ततः क्रोधाद्भीमसेनः कृतानि
सर्वाणि दुःखान्यनुसंस्मरन्वै ।
प्रगृह्य वज्राशनितुल्यवेगां
   
  
  
  
गदां करेणाथ वृकोदरो रुषा ।
निपातयित्वा पृथिवीतले भृशं
   
  
  
  
स ताडयामास वृकोदरो बली ।
अतीव सन्ताडितभिन्नगात्रो
   
  
  
  
दुश्शासनो वै निपपात भूमौ ॥
   
  
  
  
  
KARNA PARVA
6
दिष्ट्याऽसि दुश्शासन अद्य दृष्टः
क्षणं प्रतीच्छे सहवृद्धि मूलम् ।
चिरोदितं यन्मया ने सभायां
कृष्णाभिमर्शेन गृहाण मन्तः॥'
343
Bhima :-
"Dussasana, luckily have you been seen
now ; I will pay you back the principal
with the interest in a minute;
against you long ago in the
what I vowed
court-hall as
a consequence of your laying your hands
on Draupadi, receive that from me."
ततः क्रोधाद्भीमसेनः कृतानि
सर्वाणि दुःखान्यनुसंस्मरन्वै ।
प्रगृह्य वज्राशनितुल्यवेगां
गदां करेणाथ वृकोदरो रुषा ।
निपातयित्वा पृथिवीतले भृशं
स ताडयामास वृकोदरो बली ।
अतीव सन्ताडितभिन्नगात्रो
दुश्शासनो वै निपपात भूमौ ॥