This page has not been fully proofread.

भीमः -
 
KARNA PARVA
 
6
 
दिष्ट्याऽसि दुश्शासन अद्य दृष्टः
क्षणं प्रतीच्छे सहवृद्धि मूलम् ।
 
चिरोदितं यन्मया ने सभायां
 
कृष्णाभिमर्शेन गृहाण मन्तः॥'
 
343
 
Bhima :-
"Dussasana, luckily have you been seen
now ; I will pay you back the principal
with the interest in a minute;
against you long ago in the
 
what I vowed
 
court-hall as
 
a consequence of your laying your hands
on Draupadi, receive that from me."
 
ततः क्रोधाद्भीमसेनः कृतानि
सर्वाणि दुःखान्यनुसंस्मरन्वै ।
प्रगृह्य वज्राशनितुल्यवेगां
 
गदां करेणाथ वृकोदरो रुषा ।
निपातयित्वा पृथिवीतले भृशं
 
स ताडयामास वृकोदरो बली ।
अतीव सन्ताडितभिन्नगात्रो
 
दुश्शासनो वै निपपात भूमौ ॥