This page has been fully proofread once and needs a second look.

338
 
THE MAHABHARATA
 
Immersed in the fear of uttering false-

hood and intent on victory, Yudhisthira

said aloud to Drona : ' Killed is Asvatthaman,'

and added indistinctly the elephant'.
 
"
 

 
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गलमुच्छ्रितः ।

बभूवैवं च तेनोक्ते तस्य वाहास्स्पृशन्महीम् ॥

Previously, Yudhisthira's chariot was

four inches above the ground; when

Yudhisthira had said, so, his horses touched

the ground.
 

 
युधिष्ठिरातु तद्वाक्यं श्रुत्वा द्रोणो महारथः ।

पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् ॥
 

Hearing those words from Yudhisthira,

the warrior Drona, afflicted by the death

of his son, did not wish to live.
 
6
 

 
ततो भीमो दृढक्रोधो द्रोणं वचनमब्रवीत् ।

यदि नाम न युध्येरन्शिक्षिता ब्रह्मबन्धवः ।

स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ॥

अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः ।

तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ।

बहून्हत्वा विकर्मस्थो न व्यपत्रपसे कथम् ॥"