This page has been fully proofread once and needs a second look.

336
 
THE MAHABHARATA
 
'अधर्मतः कृतं युद्धं समयो निधनस्य ते ।

वेदवेदाङ्गविदुषस्सत्यधर्मरतस्य ते ।

ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ।

ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रशाज्ञा नरा भुवि ।

मा पापिष्ठतरं कर्म करिष्यसि पुनर्द्विज ॥'

"You have fought this battle by Adharma ;

it is time for your demise; this does

not become you especially, a Brahmin

learned in the Vedas and their auxiliary

lores and devoted to Truth and Dharma.

Men ignorant of divine missiles have been

burnt by you in the world by the Brahma

Astra. Brahmin, you shall not do again

(such) a most sinful act."
 

 
इति तेषां वचश्श्रुत्वा भीमसेनवचस्स्मरन् ।

सन्दिह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् ।

अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ॥

स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् ।

त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन ॥

तस्मात्तं परिपप्रच्छ नान्यं कञ्चिहिद्द्विजर्षभः ।
तस्मि

तस्मिं
स्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डचेवे