This page has not been fully proofread.

334
 
THE MAHABHARATA
 
'
 
त्रस्तान्कुन्तीसुतान्दृष्टा केशवोऽर्जुनमब्रवीत् ।
नैष युद्धेन संग्रामे जेतुं शक्यः कथञ्चन ।
, न्यस्तशस्त्रस्तु संग्रामे शक्यो हन्तुं भवेन्नृभिः ।
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः ।
अश्वत्थाम्न हते नैष युध्येदिति मतिर्मम ।
तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ॥ '
 
Seeing the Pandavas in fear, Krishna
said to Arjuna : "This Drona cannot be
conquered by any means by fighting in
the battle; he can be killed by men if
he lays down his arms. Pandavas adopt
some trick for victory, abandoning Dharma.
I think, Drona will not fight, if Asvat-
thaman were killed ; let somebody tell
Drona that Asvatthaman has been killed in
the battle."
 
एतन्नारोचयद् [राजन् ] कुन्तीपुत्रो धनञ्जयः ।
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥
 
Arjuna did not like this; all the rest
did; Yudhisthira approved of it with
difficulty.