This page has been fully proofread once and needs a second look.

19
 
ततस्स कौरवो राजा विहृत्य त्रिदशा निशाः ।

जिगीषया महीं पाण्डुर्निरकाक्रामत्पुरात् (प्रभो)
 
ADI PARVA
 

Living then in happiness for thirty nights,

king Pandu issued forth from the city,

desiring to conquer the world.
 

 
तेन ते निर्जितास्सर्वे पृथिव्यां सर्वपार्थिवाः ।

तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् ॥
 

Defeated by him, all the king of the

world regarded him as the only warrior,

like Indra among the gods...
 

 
संप्रयुक्तस्तु कुन्त्या च माझ्द्र्या च [ भरतर्षभ ] ।

जिततन्द्रिस्तदा पाण्डुर्बभूव वनगोचरः ॥
 

Along with Kunti and Madri, the active

Pandu went out to the forest ( hunting).
 

 
अथ पारशवीं कन्यां देवकस्यापगासुतः ।

विवाहं कारयामास विदुरस्य महामतेः ॥
 

Then, Bhishma, the son of river Ganga,

married the daughter of king Devaka

by a Sudra wife to the lofty-minded

Vidura.