This page has not been fully proofread.

19
 
ततस्स कौरवो राजा विहृत्य त्रिदशा निशाः ।
जिगीषया महीं पाण्डुर्निरकामत्पुरात् (प्रभो ॥
 
ADI PARVA
 
Living then in happiness for thirty nights,
king Pandu issued forth from the city,
desiring to conquer the world.
 
तेन ते निर्जितास्सर्वे पृथिव्यां सर्वपार्थिवाः ।
तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् ॥
 
Defeated by him, all the king of the
world regarded him as the only warrior,
like Indra among the god...
 
संप्रयुक्तस्तु कुन्त्या च माझ्या च [ भरतर्षभ ] ।
जिततन्द्रिस्तदा पाण्डर्बभूव वनगोचरः ॥
 
Along with Kunti and Madri, the active
Pandu went out to the forest ( hunting).
 
अथ पारशव कन्यां देवकस्यापगासुतः ।
विवाहं कारयामास विदुरस्य महामतेः ॥
 
Then, Bhishma, the son of river Ganga,
married the daughter of king Devaka
by a Sudra wife to the lofty-minded
Vidura.