This page has been fully proofread once and needs a second look.

DRONA PARVA
 
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः ।

अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥
 
325
 

Seeing the brothers and the sons

dejected and not seeing Abhimanyu (there),

Arjuna said these words:
 

 
'मुखवर्णोऽप्रसन्नो वस्सर्वेषामेव लक्ष्यते ।
 

न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥'
 

" Clouded are all your faces; and I do

not see Abhimanyu and you do not

congratulate me (on my victory over the

Samsaptakas).
 

 
युधिष्ठिरः-

'त्वयि याते महाबाहो संशप्तकबलं प्रति ।

प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ॥
 

Yudhisthira-

" Mighty Arjuna, after you had gone

against the Samsaptaka forces, our preceptor,

Drona, made intense effort to capture me.
 

 
' ते पीडधड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः ।

प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥