This page has been fully proofread once and needs a second look.

DRONA PARVA
 
319
 
द्रोण:-

'न चेधुधिष्ठिरं वीरः पालयेदर्जुनो युधि ।

मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः ॥'

Drona -
 

"If only the valorous Arjuna does not

protect Yudhisthira in the battle, take it

that Yudhisthira is brought under your

control.'"
 

 
ततो द्रोणेन विहितो व्यूहो [ राजन् ] व्यरोचत ।

चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दृशः ॥
 

Then, the circular array made by Drona

shone like the sun moving in mid-day,

burning and impossible to look at.
 

 
तं चाभिमन्युर्वचनात् पितुर्ज्येष्ठस्य [भारत] ।

बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा ॥
 

That unbreakable circular array, Abhi-

manyu, on the word of his eldest uncle,

Yudhisthira, shattered to pieces in the

battle.
 

 
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः ।

नृत्यन्निव [महाराज ] पाशहस्त इवान्तकः ।