This page has not been fully proofread.

DRONA PARVA
 
319
 
द्रोण:-
'न चेधुधिष्ठिरं वीरः पालयेदर्जुनो युधि ।
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः ॥'
Drona -
 
"If only the valorous Arjuna does not
protect Yudhisthira in the battle, take it
that Yudhisthira is brought under your
control.'"
 
ततो द्रोणेन विहितो व्यूहो [ राजन् ] व्यरोचत ।
चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दशः ॥
 
Then, the circular array made by Drona
shone like the sun moving in mid-day,
burning and impossible to look at.
 
तं चाभिमन्युर्वचनात् पितुर्ज्येष्ठस्य [भारत] ।
बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा ॥
 
That unbreakable circular array, Abhi-
manyu, on the word of his eldest uncle,
Yudhisthira, shattered to pieces in the
battle.
 
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः ।
नृत्यन्निव [महाराज ] पाशहस्त इवान्तकः ।