This page has been fully proofread once and needs a second look.

BHISHMA PARVA
 
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।

ईषदागतसन्त्रासः शरतल्पगतं तदा ।

अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥
 
313
 

 
Hearing Bhishma struck down, the res-

plendent Karna, the best of men, some-

what afraid, approached Bhishma lying on

the bed of arrows and fell at his feet.
 

 
'राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव ।

द्वेष्योऽत्यन्तमनागास्सन्' इति चैनमुवाच ह ॥
 

"Chief of the Kurus! I am Karna,

the son of Radha, an eternal eye-sore

to you, hated by you to the last,

though innocent " - so said he to Bhishma.

 
तच्छ्रुत्वा कुरुवृद्धो हि शरेरैस्संवृतलोचनः ।

रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ।

पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना ।

शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ।
 

Hearing that, the Kuru elder, whose

eyes were covered with arrows, seeing the

place bereft of anybody, sending away