This page has not been fully proofread.

BHISHMA PARVA
 
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।
ईषदागतसन्त्रासः शरतल्पगतं तदा ।
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥
 
313
 
Hearing Bhishma struck down, the res-
plendent Karna, the best of men, some-
what afraid, approached Bhishma lying on
the bed of arrows and fell at his feet.
 
'राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव ।
द्वेष्योऽत्यन्तमनागास्सन्' इति चैनमुवाच ह ॥
 
"Chief of the Kurus! I am Karna,
the son of Radha, an eternal eye-sore
to you, hated by you to the last,
though innocent " - so said he to Bhishma.
तच्छ्रुत्वा कुरुवृद्धो हि शरेस्संवृतलोचनः ।
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ।
पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना ।
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ।
 
Hearing that, the Kuru elder, whose
eyes were covered with arrows, seeing the
place bereft of anybody, sending away