This page has been fully proofread once and needs a second look.

BHISHMA PARVA
 
व्युपरम्य ततो युद्धाद् योधाश्शतसहस्रशः ।

उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥
 
309
 

Stopping from fighting then, warriors came

by hundreds and thousands, and stood by

his side, like gods attending upon Brahma.

 
अथ पाण्डून् कुरुरुंश्चैव प्रणिपत्याग्रतस्स्थितान् ।

अभ्यभाषत धर्मात्मा भीष्मश्शान्तनवस्तदा ।

'शिरो मे लम्बते प्रत्यर्थमुपधानं प्रदीयताम् ॥'
 

At that time then, the righteous Bhishma

said to the Pandavas and the Kauravas

who were standing in front bowing to him:

"My head droops down very much; let

a pillow be given."
 

 
ततो नृपास्समाजद्दूह्रस्तनूनि च मृदूनि च ।

उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥
 

The kings then brought fine, soft and

excellent pillows; the grandfather did not

like them.
 

 
अथाब्रवीन्नरव्याघ्रः प्रहसन्निव तान्नुनृपान ।
 

धनञ्जयं 'महाबाहो शिरो मे तात लम्बते ।

दीयतामुपधानं वै यधुक्तमिह मन्यसे ' ॥
 
,