This page has not been fully proofread.

BHISHMA PARVA
 
व्युपरम्य ततो युद्धाद् योधाश्शतसहस्रशः ।
उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥
 
309
 
Stopping from fighting then, warriors came
by hundreds and thousands, and stood by
his side, like gods attending upon Brahma.
अथ पाण्डून् कुरुश्चैव प्रणिपत्याग्रतस्स्थितान् ।
अभ्यभाषत धर्मात्मा भीष्मश्शान्तनवस्तदा ।
'शिरो मे लम्बते प्रत्यर्थमुपधानं प्रदीयताम् ॥'
 
At that time then, the righteous Bhishma
said to the Pandavas and the Kauravas
who were standing in front bowing to him:
"My head droops down very much; let
a pillow be given."
 
ततो नृपास्समाजद्दूस्तनूनि च मृदूनि च ।
उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥
 
The kings then brought fine, soft and
excellent pillows; the grandfather did not
like them.
 
अथाब्रवीन्नरव्याघ्रः प्रहसन्निव तान्नुपान ।
 
धनञ्जयं 'महाबाहो शिरो मे तात लम्बते ।
दीयतामुपधानं वै यधुक्तमिह मन्यसे ' ॥
 
,