This page has been fully proofread once and needs a second look.

BHISHMA PARVA
 
307
 
शिखण्डी तु रणे भीष्ममाजघान स्तनान्तरे ।

शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा ।

संप्रेरैक्षत कटाक्षेण निर्दहन्निव [भारत] ॥

स्त्रीत्वं तस्य स्मरन् [राजन् ] सर्वलोकस्य पश्यतः ।

नाजघान रणे भीष्मस्स च तन्नावबुद्धवान् ॥
 

Sikhandi hit Bhishma on the chest. With

eyes flaming with anger, Bhishma stared at

him a little, as if burning him. Remembering

that Sikhandi had been a woman, Bhishma

did not strike him, even as the whole world

was watching. And Sikhandi knew this not.
 

 
ततः प्रहस्य बीभत्सुस्तथा मर्मस्वताडयत् ।

शिखण्डी तु रणे बाणान्व्यामुमोच महारथः ॥
 

Laughing, Arjuna then hit Bhishma at

the mortal spots. And the warrior Sikhandi
 

also shot arrows in that encounter.
 

 
ततो दुश्शासनं भीष्मस्स्मयमान इवाब्रवीत् ।

'अर्जुनस्य इमे बाणा नेमे बाणाश्शिखण्डिनः ।

कृन्तन्ति मम गात्राणि माघमां सेगवा इव ॥'
 

Smiling a little, Bhishma said to Dussasana

at that time : "These are Arjuna's arrows;

these are not Sikhandi's arrows; they

tear my limbs, like the young crabs

their mother."