This page has not been fully proofread.

BHISHMA PARVA
 
307
 
शिखण्डी तु रणे भीष्ममाजघान स्तनान्तरे ।
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा ।
संप्रेक्षत कटाक्षेण निर्दहन्निव [भारत] ॥
स्त्रीत्वं तस्य स्मरन् [राजन् ] सर्वलोकस्य पश्यतः ।
नाजघान रणे भीष्मस्स च तन्नावबुद्धवान् ॥
 
Sikhandi hit Bhishma on the chest. With
eyes flaming with anger, Bhishma stared at
him a little, as if burning him. Remembering
that Sikhandi had been a woman, Bhishma
did not strike him, even as the whole world
was watching. And Sikhandi knew this not.
 
ततः प्रहस्य बीभत्सुस्तथा मर्मस्वताडयत् ।
शिखण्डी तु रणे बाणान्व्यामुमोच महारथः ॥
 
Laughing, Arjuna then hit Bhishma at
the mortal spots. And the warrior Sikhandi
 
also shot arrows in that encounter.
 
ततो दुश्शासनं भीष्मस्स्मयमान इवाब्रवीत् ।
'अर्जनस्य इमे बाणा नेमे बाणाश्शिखण्डिनः ।
कृन्तन्ति मम गात्राणि माघमां सेगवा इव ॥'
 
Smiling a little, Bhishma said to Dussasana
at that time : "These are Arjuna's arrows;
these are not Sikhandi's arrows; they
tear my limbs, like the young crabs
their mother."