This page has been fully proofread once and needs a second look.

.16
 
THE MAHABHARATA
 
भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः ।

अमात्यो मनुजेन्द्रस्य [ भीष्मेण] विदुरः कृतः ।

त्रिषु लोकेषु न त्वासीत् कश्चिद्विदुरसंमितः ॥
 

Dhritarashtra, the descendant of Kuru, was

crowned king by Bhishma; and Vidura was

made the king's minister. There was

none equal to Vidura in all the three

worlds.
 

 
धृतराष्ट्रस्त्वचक्षुष्ट्वाद् राज्यं न प्रत्यपद्यत ।

पारशवत्वाद् विदुरो, राजा पाण्डर्बभूव ह ॥
 

But, being blind, Dhritarashtra did not

accept the kingdom; being of mixed caste,

Vidura did not; Pandu became king.

 
कदाचिदथ गाङ्गेयस्सर्वनीतिमतां वरः ।

विदुरं धर्मतत्त्वशंज्ञं वाक्यमाद्द यथोचितम् ॥
 

Once Bhishma, the foremost among prudent

men, appropriately said these words to

Vidura who knew the principles of Dharma :
 

 
'श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः ।

सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥