This page has not been fully proofread.

.16
 
THE MAHABHARATA
 
भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः ।
अमात्यो मनुजेन्द्रस्य [ भीष्मेण] विदुरः कृतः ।
त्रिषु लोकेषु न त्वासीत् कश्चिद्विदुरसंमितः ॥
 
Dhritarashtra, the descendant of Kuru, was
crowned king by Bhishma; and Vidura was
made the king's minister. There was
none equal to Vidura in all the three
worlds.
 
धृतराष्ट्रस्त्वचक्षुष्ट्वाद् राज्यं न प्रत्यपद्यत ।
पारशवत्वाद् विदुरो, राजा पाण्डर्बभूव ह ॥
 
But, being blind, Dhritarashtra did not
accept the kingdom; being of mixed caste,
Vidura did not; Pandu became king.
कदाचिदथ गाङ्गेयस्सर्वनीतिमतां वरः ।
विदुरं धर्मतत्त्वशं वाक्यमाद्द यथोचितम् ॥
 
Once Bhishma, the foremost among prudent
men, appropriately said these words to
Vidura who knew the principles of Dharma :
 
'श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः ।
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥