This page has been fully proofread once and needs a second look.

300
 
THE MAHABHARATA
 
भीष्मः-

'प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव ॥'
 

Bhishma-

"My son. I am pleased; fight and win,

Yudhisthira."
 

 
ततो युधिष्ठिरः प्रायादाचार्यस्य रथं प्रति ।

स द्रोणमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् ।

उवाच राजा दुधर्षमात्मनिःश्रेयसं वचः ॥
 

Then Yudhisthira proceeded towards his

preceptor Drona's chariot. Saluting Drona

and going around him, king Yudhisthira

told that unassailable Drona these words

intended for his own welfare :
 
6
 

 
'
आमन्त्रये त्वां भगवन् योत्स्ये विगतकल्मषः ॥'
 

"I take your leave, illustrious preceptor,

and will fight with a pure heart."
 

 
द्रोण:-

ध्रुवस्ते विजयो राजन् यस्य मन्त्री हरिस्तव ।

यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥'