This page has been fully proofread once and needs a second look.

292
 
THE MAHABHARATA
 
'एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः ।

यथा तु नारदः प्राह यतः कृष्णस्ततो जयः ।

गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् ॥
 

"Know it, king, thus is victory

certain for us in ( this ) battle; even as

Narada said, where Krishna is, there

victory is. Victory is an attribute of

Krishna ; it follows Him at His back.
 

 
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् ।

प्रतिव्यूहन्ननीकानि भीष्मस्य [भरतर्षभ] ॥
 

Then king Yudhisthira arrayed his army

against Bhishma and directed it ( to attack ).

 
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना ॥
 

In the centre (of that army) were the

forces of Sikhandi protected by Arjuna,

the archer who shoots with either hand.
 

 
रथोऽर्जुनस्याग्निरिवार्चिमाली

विभ्राजते श्वेतहयस्सुचक्रः ।

तमास्थितः केशव संगृहीतं
 

कपिध्वजो गाण्डिवबाणपाणिः ॥