This page has not been fully proofread.

292
 
THE MAHABHARATA
 
'एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः ।
यथा तु नारदः प्राह यतः कृष्णस्ततो जयः ।
गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् ॥
 
"Know it, king, thus is victory
certain for us in ( this ) battle; even as
Narada said, where Krishna is, there
victory is. Victory is an attribute of
Krishna ; it follows Him at His back.
 
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् ।
प्रतिव्यूहन्ननीकानि भीष्मस्य [भरतर्षभ] ॥
 
Then king Yudhisthira arrayed his army
against Bhishma and directed it ( to attack ).
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना ॥
 
In the centre (of that army) were the
forces of Sikhandi protected by Arjuna,
the archer who shoots with either hand.
 
रथोऽर्जुनस्याग्निरिवार्चिमाली
विभ्राजते श्वेतहयस्सुचक्रः ।
तमास्थितः केशव संगृहीतं
 
कपिध्वजो गाण्डिवबाणपाणिः ॥