This page has been fully proofread once and needs a second look.

284
 
THE MAHABHARATA
 
पाण्डवान् यदि गच्छामि कि मां क्षत्रं वदिष्यति ॥

"If I go over to the Pandavas, what

will the world of kings say ? "
 

 
'उपनह्य परैर्वैरं ये मां नित्यमुपासते ।
 

नमस्कुर्वन्ति च कथं तेषां छिन्द्यां मनोरथम् ॥
 
"
 

"How can I frustrate the hopes of those

who, developing enmity with their foes,

adore me and pay respects to me constantly?
 

 
'धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।

बलं च शक्तिं चास्थाय न त्वय्यनृतं वदे ॥
 

With my strength and power, I will

fight your sons for the sons of Dhrita-

rashtra; I am not speaking falsehood

to you.
 

 
'न च तेऽयं समारम्भो मयि मोघो भविष्यति ।

संग्रामे न हनिष्यामि ते सुतानर्जुनादृते ॥
 

"And this effort of yours regarding me

shall not be futile; barring Arjuna,

I will not kill in battle your ( other) sons.
 

 
'न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि।

निरर्जुनास्सकर्णा वा सार्जना वा इते मयि ॥"
 
(6