This page has not been fully proofread.

284
 
THE MAHABHARATA
 
पाण्डवान् यदि गच्छामि कि मां क्षत्रं वदिष्यति ॥
"If I go over to the Pandavas, what
will the world of kings say ? "
 
'उपनह्य परैर्वैर ये मां नित्यमुपासते ।
 
नमस्कुर्वन्ति च कथं तेषां छिन्द्यां मनोरथम् ॥
 
"
 
"How can I frustrate the hopes of those
who, developing enmity with their foes,
adore me and pay respects to me constantly?
 
'धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।
बलं च शक्तिं चास्थाय न त्वय्यनृतं वदे ॥
 
With my strength and power, I will
fight your sons for the sons of Dhrita-
rashtra; I am not speaking falsehood
to you.
 
'न च तेऽयं समारम्भो मयि मोघो भविष्यति ।
संग्रामे न हनिष्यामि ते सुतानर्जुनाहते ॥
 
"And this effort of yours regarding me
shall not be futile; barring Arjuna,
I will not kill in battle your ( other) sons.
 
'न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि।
निरर्जुनास्सकर्णा वा सार्जना वा इते मयि ॥"
 
(6