This page has been fully proofread once and needs a second look.

14
 
भीष्मः-

'त्वमेव कुलवृद्धाऽसि गौरवं तु परं त्वयि ।

सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ॥'
 

 
Bhishma-
-
 
THE MAHABHARATA
 

"You are the eldest of the family ;

great respect attaches to you; you must

tell us the best means for the continuation

of the line."
 

 
सत्यवती -
 

'विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः।

कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ।
 

स नियुक्तो मया व्यक्तमपत्यं जनयिष्यति ॥'

Satyavati-

"Because of my confidence in you and for

the continuation of our line, I shall tell you.

There is a son known as Dvaipayana born

to me long ago, when
I was a maiden.

Appointed by me, that Dvaipayana will

surely beget issue."
 

 
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् ।

'उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्'