This page has not been fully proofread.

14
 
भीष्मः-
'त्वमेव कुलवृद्धाऽसि गौरवं तु परं त्वयि ।
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ॥'
 
Bhishma-
-
 
THE MAHABHARATA
 
"You are the eldest of the family ;
great respect attaches to you; you must
tell us the best means for the continuation
of the line."
 
सत्यवती -
 
'विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः।
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ।
 
स नियुक्तो मया व्यक्तमपत्यं जनयिष्यति ॥'
Satyavati-
"Because of my confidence in you and for
the continuation of our line, I shall tell you.
There is a son known as Dvaipayana born
to me long ago, when
was a maiden.
Appointed by me, that Dvaipayana will
surely beget issue."
 
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् ।
'उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम् ॥