This page has been fully proofread once and needs a second look.

282
 
THE MAHABHARATA
 
"And even after getting that vast and

prosperous kingdom, I will give it only

to Duryodhana.
 
6
 

 
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः ।

नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ॥
 
""
 

May that righteous Yudhisthira himself

be the permanent king, for whom Krishna

is the leader and Arjuna, the fighter.
 

 
'तदत्र [पुण्डरीकाक्ष] विधत्स्व यदभीप्सितम् ।

समुपानय कौन्तेयं युद्धाय मम [केशव] ।

मन्त्रसंवरणं कुर्वन् नित्यमेव [परन्तप] ॥ '
 

"Therefore, do what you please. Keep-

ing this consultation with me secret for

ever, bring Arjuna to me for fight."
 

 
इत्युक्तात्वा माधवं कर्णः परिष्वज्य च पीडितम् ।

विसर्जितो निववृते, गङ्गाठीतीरे यतव्रतः ।

दृष्टाट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ।

'राधेयोऽहमाधिरथिः ब्रूहि किकिं करणवाणि ते '

Having said so, Karna, embraced Krishna

closely and given leave, returned. Meeting

Kunti on the banks of the Ganges, Karna who