This page has not been fully proofread.

282
 
THE MAHABHARATA
 
"And even after getting that vast and
prosperous kingdom, I will give it only
to Duryodhana.
 
6
 
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः ।
नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ॥
 
""
 
May that righteous Yudhisthira himself
be the permanent king, for whom Krishna
is the leader and Arjuna, the fighter.
 
'तदत्र [पुण्डरीकाक्ष] विधत्स्व यदभीप्सितम् ।
समुपानय कौन्तेयं युद्धाय मम [केशव] ।
मन्त्रसंवरणं कुर्वन् नित्यमेव [परन्तप] ॥ '
 
"Therefore, do what you please. Keep-
ing this consultation with me secret for
ever, bring Arjuna to me for fight."
 
इत्युक्ता माधवं कर्णः परिष्वज्य च पीडितम् ।
विसर्जितो निववृते, गङ्गाठीरे यतव्रतः ।
दृष्टा कुन्तीमुपातिष्ठदभिवाच कृताञ्जलिः ।
'राधेयोऽहमाधिरथिः ब्रूहि कि करणवाणि ते ॥
Having said so, Karna, embraced Krishna
closely and given leave, returned. Meeting
Kunti on the banks of the Ganges, Karna who