This page has not been fully proofread.

281:
 
घृतराष्ट्रकुले कृष्ण भुक्तं राज्यमकण्टकम् ।
मां च कृष्ण समासाद्य विग्रहश्चापि पाण्डवैः ॥
 
6
 
UDYOGA PARVA
 
Krishna, living in Dhritarashtra's family,
freely has the kingdom been enjoyed by me;
and on my strength, quarrel with the
Pandavas was picked up ( by Duryodhana).
'अनृतं नोत्सहे कर्तु धार्तराष्ट्रस्य धीमतः ॥
 
"I will not bear proving faithless to the
intelligent Duryodhana,
 
6
 
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना ।
अकीर्तिस्स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥
 
" If I do not meet Arjuna in duel now,
there will be infamy, Krishna, for both
myself and Arjuna.
 
'यदि जानाति मां राजा धर्मात्मा संयतेन्द्रियः।
कुन्त्याः प्रथमजं पुत्रं न स
 
ग्रहीष्यति ॥
 
"If the righteous Yudhisthira of controlled
senses knows me as the eldest son of
Kunti, he will not take the kingdom.
 
'प्राप्य चापि महद्राज्यं तदहं [मधुसूदन]।
स्फीतं दुर्योधनायैव संप्रदद्याम् [अरिन्दम ] ।