This page has been fully proofread once and needs a second look.

UDYOGA PARVA
 
277
 
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च ।

आचण्ख्यौ तत्समासेन यद् वृत्तं कुरुसंसदि ॥
 

Entering her house, and bowing at her

feet, he briefly told her what happened in

the Kuru assembly:
 

 
'उक्तं बहुविधं वाक्यं न चासौ तद् गृहीतवान्।

आपृच्छे भवर्तीतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ।

किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया ॥'
 

"Duryodhana was advised in various ways

but he did not accept those words. I take

leave of you and shall go to the Pandavas

quickly. What shall I tell the Pandavas

as your message?"
 

 
कुन्ती-

'ब्रूयाः
 
:
केशव राजानं धर्मात्मानं युधिष्ठिरम् ।

"परपिण्डमुदीशेक्षे वै त्वां सूत्वा मित्रनन्दन ।

युध्यस्व राजधर्मेण मा गमः पापिकां गतिम् ।

यदर्थेथं क्षत्रिया सूते तस्य कालोऽयमागतः ।

अरिष्टं गच्छ पन्थानं पुत्रान्मे प्रतिपालय ॥'
 
""