This page has not been fully proofread.

UDYOGA PARVA
 
277
 
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च ।
आचण्यौ तत्समासेन यद् वृत्तं कुरुसंसदि ॥
 
Entering her house, and bowing at her
feet, he briefly told her what happened in
the Kuru assembly:
 
'उक्तं बहुविधं वाक्यं न चासौ तद् गृहीतवान्।
आपृच्छे भवर्ती शीघ्रं प्रयास्ये पाण्डवान्प्रति ।
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया ॥'
 
"Duryodhana was advised in various ways
but he did not accept those words. I take
leave of you and shall go to the Pandavas
quickly. What shall I tell the Pandavas
as your message?"
 
कुन्ती-
'ब्रूयाः
 
: केशव राजानं धर्मात्मानं युधिष्ठिरम् ।
"परपिण्डमुदीशे वै त्वां सूत्वा मित्रनन्दन ।
युध्यस्व राजधर्मेण मा गमः पापिकां गतिम् ।
यदर्थे क्षत्रिया सूते तस्य कालोऽयमागतः ।
अरिष्टं गच्छ पन्थानं पुत्रान्मे प्रतिपालय ॥'
 
""