This page has been fully proofread once and needs a second look.

276
 
THE MAHABHARATA
 
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।

द्रोणं पितामहं भीष्मं क्षचात्तारं बाह्लिकं कृपम् ॥
 

Then the mighty Krishna told Dhrita-

rashtra, Drona, grandfather Bhishma,

Vidura, Bahlika and Kripa:
 

 
'प्रत्यक्षमेतद् भवतां यद् वृत्तं कुरुसंसदि ।

यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः ।

वदत्यनीशमात्मानं धृतराष्ट्रीरो महीपतिः ।

आपृच्छे भवतस्सर्वान् गमिष्यामि युधिष्ठिरम् ॥'
 

"What happened in this Kuru assembly

happened before your eyes. As Duryodhana,

the fool, rose up (and went away)

now in anger, like an ill-bred fellow, and

Dhritarashtra, the king, describes

himself as powerless, I take leave of you

all and go to Yudhisthira."
 
as
 

 
कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ ॥
 

As the Kauravas were looking on, Krishna
 

went to his aunt, Kunti.