This page has not been fully proofread.

276
 
THE MAHABHARATA
 
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
द्रोणं पितामहं भीष्मं क्षचारं बालिकं कृपम् ॥
 
Then the mighty Krishna told Dhrita-
rashtra, Drona, grandfather Bhishma,
Vidura, Bahlika and Kripa:
 
'प्रत्यक्षमेतद् भवतां यद् वृत्तं कुरुसंसदि ।
यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः ।
वदत्यनीशमात्मानं धृतराष्ट्री महीपतिः ।
आपृच्छे भवतस्सर्वान् गमिष्यामि युधिष्ठिरम् ॥'
 
"What happened in this Kuru assembly
happened before your eyes. As Duryodhana,
the fool, rose up (and went away)
now in anger, like an ill-bred fellow, and
Dhritarashtra, the king, describes
himself as powerless, I take leave of you
all and go to Yudhisthira."
 
as
 
कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ ॥
 
As the Kauravas were looking on, Krishna
 
went to his aunt, Kunti.