This page has been fully proofread once and needs a second look.

274
 
THE MAHABHARATA
 
'एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन ।

परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥
 
(
 

Extremely stupid Duryodhana! you

want to overpower me and do things to

catch me, taking me, in your ignorance,

to be single.
 
66
 

 
इहैव पाण्डवास्सर्वे तथैवान्धकवृष्णयः ।

इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥'
 

"Here itself, in me, are all the Pandavas,

all the Andhakas and the Vrishnis, Devas,

Rudras, Vasus and all the great sages. "

 
एवमुक्त्वा जहासोच्चै: केशवः परवीरहा ।

तस्य संस्मयतश्शौरेः विद्युद्रूपा महात्मनः ।

युगपच्च विनिष्पेतुस्साक्षात्सर्वास्तु देवताः ॥
 

Having said so, Krishna, the destroyer

of enemy-warriors, laughed aloud; and of

that great Krishna who was laughing,

came out simultaneously, like flashes of

lightning, all the gods in person.
 

 
तं दृष्टाट्वा घोरमात्मानं केशवस्य महात्मनः ।

न्यमीलयन्त नेत्राणि राजानास्त्रस्तचेतसः ॥