This page has not been fully proofread.

274
 
THE MAHABHARATA
 
'एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन ।
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥
 
(
 
Extremely stupid Duryodhana! you
want to overpower me and do things to
catch me, taking me, in your ignorance,
to be single.
 
66
 
इहैव पाण्डवास्सर्वे तथैवान्धकवृष्णयः ।
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥'
 
"Here itself, in me, are all the Pandavas,
all the Andhakas and the Vrishnis, Devas,
Rudras, Vasus and all the great sages. "
एवमुक्त्वा जहासोच्चै: केशवः परवीरहा ।
तस्य संस्मयतश्शौरेः विद्युद्रूपा महात्मनः ।
युगपच्च विनिष्पेतुस्साक्षात्सर्वास्तु देवताः ॥
 
Having said so, Krishna, the destroyer
of enemy-warriors, laughed aloud; and of
that great Krishna who was laughing,
came out simultaneously, like flashes of
lightning, all the gods in person.
 
तं दृष्टा घोरमात्मानं केशवस्य महात्मनः ।
न्यमीलयन्त नेत्राणि राजानास्तचेतसः ॥