This page has been fully proofread once and needs a second look.

Gandhari-
UDYOGA PARVA
 

"6
 
271
 
Quickly, fetch my son who is feverishly

covetous of the kingdom. "
 

 
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्णम् ।

मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ॥
 

On the command of Dhritarashtra and

on his mother's words, Vidura made the

bad-tempered Duryodhana enter the hall

again.
 
वं

 
तं
प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।

विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत् ॥
 

Seeing that erring son enter the hall,

Gandhari censured him and said for the

sake of peace :
 

 
'दुर्योधन यदाह त्वां पिता [भरतसत्तम] ।

भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः ॥

"
Duryodhana ! What your father,

Bhishma, Drona, Kripa and Vidura told

you, act up to those words of your friends.
 

 
'प्रपद्यस्व महाबाहुहुं कृष्णमक्लिष्टकारिणम् ।

प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ॥