This page has not been fully proofread.

Gandhari-
UDYOGA PARVA
 
"6
 
271
 
Quickly, fetch my son who is feverishly
covetous of the kingdom. "
 
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्पणम् ।
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ॥
 
On the command of Dhritarashtra and
on his mother's words, Vidura made the
bad-tempered Duryodhana enter the hall
again.
 
वं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।
विगर्हमाणा गान्धारी शमार्थ वाक्यमब्रवीत् ॥
 
Seeing that erring son enter the hall,
Gandhari censured him and said for the
sake of peace :
 
'दुर्योधन यदाह त्वां पिता [भरतसत्तम] ।
भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः ॥
Duryodhana ! What your father,
Bhishma, Drona, Kripa and Vidura told
you, act up to those words of your friends.
 
'प्रपद्यस्व महाबाहु कृष्णमक्लिष्टकारिणम् ।
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ॥