This page has not been fully proofread.

UDYOGA PARVA
 
तं प्रस्थितमभिप्रेक्ष्य दाशार्ड: पुष्करेक्षणः ।
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ॥
 
269
 
Seeing him gone away, the heroic, lotus-
eyed Krishna addressed Bhishma, Drona,
and all others :
 
'सर्वेषां कुरुवृद्धानां महानयमतिक्रमः ।
प्रसह्य मन्द मैश्वर्ये न नियच्छन्ति यन्नृपम् ॥
 
"This is a grave neglect of duty in all
the Kuru elders that they do not, by
force, curb the foolish king, Duryodhana,
to behave properly in his royal office.
 
'राजन्दुर्योधनं बद्धा ततः संशाम्य पाण्डवैः ।
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥'
 
"6
 
King, restraining Duryodhana, come
to peace with the Pandavas; let not kings.
perish on your account.'
 
"1
 
स्य तु वचश्श्रुत्वा धृतराष्ट्रो जनेश्वर:
विदुरं सर्वधर्मशं त्वरमाणोऽभ्यभाषत ॥
 
Hearing Krishna's words, king Dhrita-
rashtra hastened and addressed Vidura,
who knew all Dharmas :