This page has been fully proofread once and needs a second look.

266
 
THE MAHABHARATA
 
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि ।

प्रत्युवाच महाबाहुहुं वासुदेवं यशस्विनम् ॥
 

Hearing these disagreeable words in the

assembly of the Kauravas, Duryodhana

replied to the mighty and renowned

Krishna :
 

 
'भक्तिवादेन पार्थाना मकस्मान्मधुसूदन ।

भवान्क्षत्ता च राजा वाऽव्ष्याचार्यो वा पितामहः ।

मामेव परिगर्हन्ते नान्यं कञ्चन पाण्डवम् ॥
 

" Krishna, partial towards the Pandavas

and without any reason, you, Vidura, the

king, our teacher Drona and our grand-

father Bhishma reproach only me and not

any of the Pandavas,
 

 
'म चाहं लक्षये कञ्चिद्व्यभिचारमिहात्मनः ॥
 

"
And I do not see here any transgres-

sion on my part.
 
(6
 
6
 
"
 
'
न हि भीष्मकृपद्रोणास्सकर्णा मधुसूदन ।

देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥